निघण्टु
“निघण्टु” वैदिक
शब्दकोश है जिसमें वेदों में प्रयुक्त कठिन पदों का सङ्कलन है। वस्तुतः निघण्टु की
रचना वैदिकशब्दकोश के रूप में की गयी थी बाद में निषण्टु की व्याख्या करने वाले निरुक्तकारों ने अपनी दृष्टि से उसमें परिवर्तन और
संशोधन करके उसमें पठित पदों के व्याख्यानस्वरूप अपने “निरुक्त” का प्रणयन किया। सम्प्रति
उपलब्ध निरुक्त “यास्ककृत” है।
यास्ककृत निरुक्त जिस निघण्टु की व्याख्या है वह निघण्टु यास्क द्वारा संशोधित मूल
निघण्टु का रूप है।
निघण्टु के प्रथम अध्याय मे संग्रहित वैदिक शब्द राशि ।
“गौः। ग्मा ज्मा क्ष्मा क्षा क्षमा क्षोणिः ।
क्षितिः । अवनिः । उर्वी पृथ्वी मही। रिपः । अदितिः । इळा । निर्ऋतिः । भूः |
भूमिः । पूषा । गातुः । गोत्रा- इत्येकविंशतिः पृथिवीनामधेयानि ।। १
।।
हेम।
चन्द्रम् । रुक्मम् । अयः । हिरण्यम् । पेशः । कृशनम् । लोहम् । कनकम् । काञ्चनम्
। भर्म्म । अमृतम् । मरुत् । दत्रम् । जातरूपमिति पञ्चदश हिरण्यनामानि ।। २ ।।
अम्बरम् ।
वियत् । व्योम । बर्हिः । धन्व । अन्तरिक्षम् । आकाशम् । आपः । पृथिवी । भूः ।
स्वयम्भुः । अध्वा । पुष्करम् । सगरः । समुद्रः । अध्वरमिति षोडशान्तरिक्षनामानि
।। ३ ।।
स्वः ।
पृश्निः । नाकः । गौः । विष्टप् । नभः - इति षट् साधारणानि ।।४।
खेदयः ।
किरणाः । गावः । रश्मयः । अभीशवः । दीधितयः । गभस्तयः । वनम् । उस्राः । वसवः ।
मरीचिंपाः । मयूखाः । सप्तऋषयः । साध्याः । सुपर्णाः इति पञ्चदश रश्मिनामानि ।। ५
।।
आताः । आशाः
। उपराः । आष्ठाः । काष्ठाः । व्योम । ककुभः । हरितः - इत्यष्टौ दिङ्नामानि ||६||
श्यावी ।
क्षपा। शर्वरी । अक्तुः । ऊर्म्या । राम्या | यम्या
। नम्या | दोषा । नक्ता । तमः । रजः । असि । पयस्वती ।
तमस्वती । घृताची । शिरिणा। मोकी। शोकी। ऊधः । पयः । हिमा। वस्वी - इति
त्रयोविंशती रात्रिनामानि ।।७।।
विभावरी । सूनरी। भास्वती। ओदती चित्रामघा। अर्जुनी। वाजिनी । वाजिनीवती । सुमावरी । अहना द्योतना। श्वेत्या । अरुषी । सूनृता । सूनृतावती सूनृतावरी-इति षोडशोषोनामानि ।।८।।
वस्तोः । युः
। भानुः । घासरम् स्वसराणि प्रसः धर्मः । घृणः दिनम्। दिवा दिवेदिये। यविद्यवि-इति
द्वादशाहर्नामानि ।।१।। अद्रिः । प्रावा। गोत्र: । वलः । अश्नः । पुरुभोजाः ।
वलिशानः । अश्मा पर्वतः । गिरिः । व्रजः चरुः । वराहः शम्बर: रौहिणः । रैवतः ।
फलिगः । उपर उपलः । चमसः । अहि: । अप्रम् वलाहकः । मेघः। दृतिः । ओदनः । वृषन्धिः
। वृत्रः । असुरः । कोशः- इति त्रिंशन्मेघनामानि ।।१०।।
श्लोकः । धारा। इळा गौः। गौरी। गान्धर्वी गभीरा । गम्भीरा। मन्द्रा । मन्द्राजनी । वाशी वाणी। वाणीची वाणः पवि: । भारती। धमनिः । नाळीः । मेळि: । मेना । सूर्या । सरस्वती निवित् । स्वाहा। वग्नुः । उपब्दिः । मायुः । काकुत्। जिह्वा । घोषः। स्वरः शब्दः । स्वनः । ऋक् । होत्रा गी: गाथा गणः । धेना। ग्नाः । विपा नना। कशा धिषणा नौः । अक्षरम्। मही। अदितिः । शची। वाक् । अनुष्टप् । धेनुः । वल्गुः । गल्दा | सरः । पुपर्णी बेकुरा इति सप्तपञ्चाशद् वाङ्नामानि ।।११।।
अर्णः ।
क्षोदः । क्षा नभः | अम्मः | कबन्धम् । सलिलम् । वाः । वनम् । घृतम् । मधु पुरीषम्। पिप्पलम् । क्षीरम्
। विषम् । रेतः । कशः । जन्म बृबूकम् । बुसम् । तुम्या। बर्बुरम् । सुक्षेम ।
घरुणम् । सिरा। अररिन्दानि । धस्मन्वत्। जामि। आयुधानि क्षपः । अहिः । अक्षरम् ।
सोतः तृप्तिः । रसः । उदकम् प्रयः । सरः । भेषजम् । सहः । शवः । यहः । ओजः । सुखम्
। क्षत्रम् । आवयाः । शुभम् । यादः । भूतम् । भुवनम् । भविष्यत् । महत् । आपः ।
व्योम यशः । महः । सर्णीकम्। स्वृतीकम्। सतीनम् । गहनम् । गभीरम् । गम्भरम् ईम्।
अन्नम्। हविः । सन्न। सदनम् । ऋतम् । योनिः । ऋतस्ययोनिः । सत्यम् । नीरम्
अवनयः । यव्या. । खाः । सीराः । स्रोत्या एन्यः धुनयः । नभन्वः । वध्वः हिरण्यवर्णाः । रोहितः । सस्रुतः । अर्णाः । सिन्धवः । कुल्याः । वर्यः । उर्व्यः । इरावत्यः । पार्वत्यः । स्रवन्त्यः । ऊर्जस्वत्यः । पयस्वत्यः । सरस्वत्यः तरस्वत्यः । हरस्वत्यः । रोधस्वत्यः । भास्वत्यः । अजिराः । मातरः । नद्यः - इति सप्तत्रिंशन्नदीनामानि ।।१३।।
अत्यः । हयः । अर्वाः । वाजी । सप्तिः । वह्निः । दधिक्राः । दधिक्रावा । एतग्वः । एतशः । पैद्वः । दौर्गहः । औच्चैश्रवसः । तार्क्ष्यः । आशुः । ब्रघ्नः । अरुषः । माँश्चत्वः। अव्यथयः । श्येनासः । सुपर्णाः । पतङ्गाः । नरः । ह्वार्याणाम् । हंसासः । अश्वाः - इति षड्विंशतिरश्व नामानि ।। १४ ।।
हरी इन्द्रस्य । रोहितोऽग्नेः । हरित आदित्यस्य । रासभावश्विनोः । अजाः पूष्णः । पृपत्यो मरुताम् । अरुण्यो गाव उपसाम् । श्यावाः सवितुः । विश्वरूपा बृहस्पतेः । नियुतो वायोः- इति दशाऽऽदिष्टोपयोजनानि ।। १५ ।।
भ्राजते । भ्राशते । भ्राश्यति । दीदयति । शोचति । मन्दते । भन्दते । रोचते । द्योतते । ज्योतते । धुमत् - इत्येकादश ज्वलतिकर्माणः ।।१६।। जमत् । कल्पलीकिनम् । जञ्जणाभवन् । मल्मलाभवन् । अर्चिः । शोचिः । तपः । तेजः । हरः । घृणिः । शृङ्गाणि । शृङ्गाणि- इत्येकादश ज्वलतो नामधेयानि ।। १७ ।।“
।।
इति निघण्टौ प्रथमोध्यायः ।।