Ticker

10/recent/ticker-posts

yagyavalkya shiksha -1 याज्ञवल्क्य शिक्षा प्रथमः श्लोकः ।

 
  उदात्तश्चनुदात्त श्च स्वरित श्च तथैव तत् ।
 लक्षणं वर्णयिष्यामि दैवतं स्थानमेव च ॥१॥ 

अन्वयः - उदात्त च अनुदात्तः च स्वरितः च तत् लक्षणं दैवतं स्थान च वर्णयिष्यामि।

व्याख्या
उदात्तः (वि० उद् + आ+ दा + क्त ) = उच्चस्वरे उच्चरितः
=पुनः,
अनुदात्त:= और स्वरः, ताल्वादिषु स्थानेषु = ऊध्वंभागे निष्पन्नोऽनुदातः
सिद्धान्त च = अपि च,
स्वरित:- (स्वरो जातोऽस्य उदात्तानुदात्तयोमध्यस्थितः स्वरसमाहारः, एते स्वराः मुख्यरूपेण वर्णनीयाः सन्ति,
च =तथा च तेषामवान्तरभेदाश्चापि व्याख्यातुं योग्याः भविष्यन्तितेषां स्वराणां, स्वरूपम्,
तत् =
लक=  देवता = देवदिव्यताम्,
स्थानं= स्थितिः, वर्णस्य कुत्र स्थानमस्ति, यथा- अकुहविसर्जनीयानां कण्ठ इति।
च = एवमेव चकारात् वर्णगोत्रादिकं,
वर्णयिष्यामि = वर्णनं करिष्यामि, सर्वतो,भावेन प्रकाशयिष्यामि ( अहं योगियाज्ञवल्क्य ) ।