Ticker

10/recent/ticker-posts

Sanskrit Std 10 || સંસ્કૃત ધોરણ ૧૦ || પાઠ ૧ સ્વાધ્યાય || Path 1 Svadhyay

Sanskrit Std 10 || સંસ્કૃત ધોરણ ૧૦ || પાઠ ૧ સ્વાધ્યાય || Path 1 Svadhyay

वेदः भारतीयज्ञानस्य धार्मिकपरम्परायाः च आधारः अस्ति । एते चत्वारः वेदाः ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः च सन्ति। एते मन्त्राः इति ख्यातः । एतादृशेषु मन्त्रेषु स्तोत्राणां बहुविधाः सन्ति । एतादृशैः स्तोत्रैः प्रवचनमपि दत्तम् अस्ति ।

भिन्न-भिन्न विद्वान् भक्त-कविः अपि वेद-विचार-प्रवर्धनार्थं वेद-प्रार्थनाभ्यः प्रेरणाम् आदाय अनेकानि स्तोत्राणि, विभिन्नेषु लौकिक-श्लोकेषु प्रार्थनाः रचिताः सन्ति । एतादृशाः प्रार्थनाः श्लोकः इति ख्यातः। एतेषु ग्रन्थेषु न केवलं वेदवत् वैश्विकसंकल्पना एव रक्षिता, मनुष्याणाम् परं पशूनां कल्याणं व्यज्यते। एतादृशौ पौराणिकप्रार्थनाद्वयम् अपि अत्र प्रस्तुतम् अस्ति ।

प्रत्येकं कार्यारम्भात् पूर्वं मङ्गलाचरणं कर्तुं अस्माकं परम्परा अस्ति। एतां परम्परां अनुसृत्य वयं एतेषां मन्त्राणां श्लोकानां च माध्यमेन संस्कृतस्य अध्ययनस्य आशीर्वादं दास्यामः। वर्तमानपाठे चयनिताः ऋग्वेदस्य मन्त्राः सामाजिकाभ्यासस्य विषये पाठयन्ति। यजुर्वेदात् चयनितः अन्यः मन्त्रे दुष्टकार्यं निष्कासनस्य प्रार्थना अस्ति । तृतीये अथर्ववेदमन्त्रे तु मानवजीवनस्य आदर्शः इति उपदेशः दत्तः । अन्तिमेषु श्लोकद्वयेषु सम्पूर्णसमाजस्य देशस्य च शुभकामना प्रकटिता अस्ति।